Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 59-1} taḷai nekiḻ piṇi nivanta pācu aṭai tāmarai
- {KALI 59-2} muḷai nimirntavai pōlum muttu kōl avir toṭi
- {KALI 59-3} aṭukkam nāṟu alar kāntaḷ nuṇ ēr taṇ ēr uruviṉ
- {KALI 59-4} tuṭuppu eṉa puraiyum niṉ tiraṇṭa nēr ari muṉkai
- {KALI 59-5} cuṭar viri viṉai vāynta tūtai um pāvai um
- {KALI 59-6} viḷaiyāṭa ari peyta aḻaku amai puṉai viṉai
- {KALI 59-7} āy cilampu eḻuntu ārppa am cila iyalum niṉ
- {KALI 59-8} piṉṉu viṭṭu iruḷiya aimpāl kaṇṭu eṉ pāla
- {KALI 59-9} eṉṉai viṭṭu ikattara iṟantīvāy kēḷ iṉi
- {KALI 59-10} maruḷi yāṉ maruḷ uṟa ivaṉ uṟṟatu evaṉ eṉṉum
- {KALI 59-11} aruḷ ilai ivaṭku eṉa ayalār niṉ paḻikkum kāl
- {KALI 59-12} vai eyiṟṟavar nāppaṇ vakai aṇi polintu nī
- {KALI 59-13} taiyil nīr āṭiya tavam talaippaṭuvāy ō
- {KALI 59-14} uruḷ iḻāy oḷi vāṭa ivaṉ uḷ nōy yātu eṉṉum
- {KALI 59-15} aruḷ ilai ivaṭku eṉa ayalār niṉ paḻikkum kāl
- {KALI 59-16} poytala makaḷaiyāy piṟar maṉai pāṭi nī
- {KALI 59-17} eytiya palarkku ītta payam payakkiṟpatu ō
- {KALI 59-18} āy toṭi aitu uyirttu ivaṉ uḷ nōy yātu eṉṉum
- {KALI 59-19} nōy ilai ivaṭku eṉa notumalar paḻikkum kāl
- {KALI 59-20} ciṟu muttaṉai pēṇi ciṟu cōṟu maṭuttu nī
- {KALI 59-21} naṟu nutalavaroṭu nakkatu naṉku iyaivatu ō
- {KALI 59-22} eṉa āṅku
- {KALI 59-23} aṉaiyavai uḷaiya um yāṉ niṉakku uraittatu ai
- {KALI 59-24} iṉaiya nī ceytatu utavāy āyiṉ cē iḻāy
- {KALI 59-25} ceytataṉ payam paṟṟu viṭātu
- {KALI 59-26} nayam paṟṟu viṭiṉ illai nacaiiyōr tiṟattu ē